Ramayanam 2, Religioznawstwo, Sanskryt

[ Pobierz całość w formacie PDF ]
Rāmāyaṇam 2
1)
Daśarathastasya kupitasya brāhmaṇasya vacanaṃ śokenācintayat
Daśarathaḥ tasya kupitasya brāhmaṇasya vacanaṃ śokena acintayat
Daśaratha myślał ze zmartwieniem o słowach rozgniewanego bramina
2)
Kiṃtu kālena taṃ śāpaṃ vyasmarat
Nie ma sandhi
Ale z czasem o tej klątwie zapomniał
3)
Ayodhyāyaṃ bhāryābhiḥ saha sukhena vasati rājyaṃ karoti ca
Nie ma sandhi
Razem z żonami szczęśliwie mieszkał w Ajodhji i sprawował rządy (???)
4)
Sukhasya nr̥ pasyaikaṃ duḥkhaṃ tasya putrā na bhavatīti
Sukhasya nr̥ pasya ekam duḥkhaṃ tasya putrāḥ na bhavati iti
Król miał jedno zmartwienie – nie miał syna.
5)
Kasmai rājyaṃ visr
̥
jeyam
Nie ma sandhi
„Komu przekażę królestwo?” mówił.
6)
Ko’smākaṃ deśasya śobhāṃ rakṣet
Kaḥ asmākaṃ deśasya śobhāṃ rakṣet
Kto ten kraj będzie dobrze chronił?
7)
Putreṇa vinā mama jīvanamasahyam
Putreṇa vinā mama jīvanam asahyam
Bez syna moje życie jest nieznośne.
8)
Mamecchāṃ devebhyo vaheyamiti nr̥ po’cintayat
Mama icchāṃ devebhyaḥ vaheyam iti nr
̥
paḥ acintayat
Król pomyślał: (...)
9)
Tato brāhmanaiḥ saha sa prajāyai yaṅa karoti
Tataḥ brāhmanaiḥ saha saḥ prajāyaiḥ yajñaṃ karoti
Przeto razem z braminami on dla potomstwa składa ofiarę
10)
Atha kālena putrāṇāṃ catuṣṭayamudbhavati
Atha kālena putrāṇāṃ catuṣṭayam udbhavati
Przeto z czasem urodziło się czterech synów
11)
Ramaśca lakṣmāṇaśca bharataśca śatrughnaśceti putrāṇāṃ nāmadheyāni
Ramaḥ ca lakṣmāṇaḥ ca bharataḥ ca śatrughnaḥ ca iti putrāṇāṃ nāmadheyāni
Rama, Lakszmana, Bharata i Śathrughna – to imiona synów.
12)
Bhūmipasya putrāḥ sundarāḥ śāntā vīrāśca
Bhūmipasya putrāḥ sundarāḥ śāntā vīrāḥ ca
Synowie króla byli piękni spokojni i mężni
13)
Teṣu jyeṣṭho rāmo guṇaiḥ śreṣṭho bhavati
Teṣu jyeṣṭhaḥ rāmaḥ guṇaiḥ śreṣṭhāḥ bhavati
Z tych najstarszy Rama był o najlepszych cechach.
14)
Tasm
ānnr̥ po rāme snihyati viśeṣataḥ
Tasm
āt nr̥ paḥ rāme snihyati viśeṣataḥ
Z tego powodu król szczególnie kochał Ramę.
15)
Yadā yadā daśaratho jyeṣṭhaṃ putraṃ paśyati tadā tadā pasmamānandamanubhavati
Yadā yadā daśarathaḥ jyeṣṭhaṃ putraṃ paśyati tadā tadā pasmam anandam anubhavati
Kiedy Daśaratha patrzył na najstarszego syna wtedy odczuwał najwyższą błogość.
16)
R
āmo’pi cittena yutaḥ
Rāmaḥ api cittena yutaḥ
Rama posiadał rozum.
17)
Sa sarvā vighyā abodhat
Saḥ sarvā vighyā abodhat
On poznał całą wiedzę.
18)
Dhanurvedasyāpi pāramagacchat
Dhanurvedasya api param agacchat
W sztuce łucznistwa osiągnął doskonałość.
19)
Na kaścinnaro r
āmaṃ jayedhuddhe vā vāde vā
Na kaścit nara

r
āmaṃ jayet yuddhe vā vāde vā
Żaden człowiek nie pokonałby Ramy ani w walce ani w dyskusji
20)
Yad
ā sa śarmuddharati tadā devā api kampante svarge
Yad
ā saḥ śaram (?) uddharati devā api kampante svarge
Kiedy on wypuszczał strzałę nawet bogowie w niebie drżeli.
ā ī ū r̥ r̥̄ l̥
ñ ṅ ṭ ḍ ṇ
ś ṣ
ḥ ṃ
[ Pobierz całość w formacie PDF ]

  • zanotowane.pl
  • doc.pisz.pl
  • pdf.pisz.pl
  • agraffka.pev.pl